B 72-13 Yogavāsiṣṭha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 72/13
Title: Yogavāsiṣṭha
Dimensions: 32.5 x 13 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/741
Remarks:


Reel No. B 72-13

Inventory No.: 83319

Title *Yogavāsiṣṭhasthitiprakaraṇa

Author Vālmīki

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 32.5 x 13.0 cm

Folios 106

Lines per Folio 10–11

Foliation figures in the upper left-hand margin of verso under the abbreviation sthi and lower right-hand margin of verso under the word rāma.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/741

Manuscript Features

Excerpts

Beginning

śrīparamātmane namaḥ

vaśiṣṭha uvāca |

athotpattiprakaraṇād anantaram idaṃ śṛṇu |

sthitiprakaraṇaṃ rāma jñātaṃ nirvā(2)ṇakāri yat | 1 |

evaṃ tāvad idaṃ viddhi daśyaṃ (!) jagad iti sthitaṃ |

ahaṃ cety ādy anākāraṃ bhrāntimātram asanmayaṃ | 2 |

akarttṛ(3)kam araṃga (!) ca gagana (!) citram utthitaṃ |

adraṣṭakaṃ (!) cānubhavam anidraṃ svapnadarśanaṃ | 3 |

bhaviṣyaty upanirmāṇaṃ cittasaṃstham ivo(4)ditaṃ |

markaṭānalatāpāmam (!) asad evārthasādhakaṃ | 4 | (fol. 1v1–4)

End

pauruṣeṇa prayatnena yan nāpnoti guṇānvitaḥ |

brahmacaryeṇa dhairyeṇa vīryavairāgya(10)raṃhasā |19 |

yuktyā yuktena hi vinā na prāpnoṣi tad īhitaṃ |

hitaṃ mahāsattvatayātmatattvaṃ

vicārya buddhyā bhava vītaśokaḥ |

ta(106v1)va krameṇaiva tato jano yaṃ

mukto bhaviṣyaty atha vītaśokaḥ 20 |

pāścātyajanmani vivekamahāmahimnā

yukte tvayi prasṛta(2)sarvaguṇābhirāme |

sattvasthakarmāṇi pada (!) kuru rāmabhadra

saiṣā karoti bhavasaṃgavimohaciṃtā | 21 | (fol. 106r9–106v2)

Colophon

iti śrīmahārāmāya(3)ṇe śatasahasrasaṃhitāyāṃ bālakāṃḍe vāṣśiṣṭhe mokṣopāye sthitiprakaraṇaṃ samāptaṃ nāmaikaṣaṣṭitamaḥ sargaḥ || || (fol. 106v2–3)

Microfilm Details

Reel No. B 72/13

Exposures 107

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 11-06-2004

Bibliography